A 186-3 Liṅgārcanatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 186/3
Title: Liṅgārcanatantra
Dimensions: 27 x 11 cm x 31 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/340
Remarks:


Reel No. A 186-3 Inventory No. 28142

Title Liṅgārcanatantra

Subject Śaivatantra

Language Sanskrit

Reference SSP p 133a, no. 4937

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 27.0 x 11.0 x cm

Folios 31

Lines per Folio 10-11

Foliation figures on upper left-hand corner and marginal title liṅgārcanataṃtra or liṃ. in lower left-hand margin of the verso

Place of Deposit NAK

Accession No. 3/340

Manuscript Features

MS contains the text up to the saptadaśaḥ paṭalaḥ \\

Excerpts

Beginning

oṃ namaḥ durgāyai ||

oṃ namaḥ śivāya ||

kāmarūpaṃ samāsīnaṃ śaṃkaraṃ tridaśeśvaraṃ ||

papraccha sādaram devī yogamāyājaganmayī |

tapodhana mahādeva sarveṣām īśvara prabho |

pūrvaṃ yat sūcitaṃ deva śivaliṃgārcanaṃ prabho |

hṛdaye vidyate deva mama śalyopamaṃ sadā |

idānīṃ parameśāna kṛpayā śalyam uddhara | (fol. 1v1–3)

End

liṃgaṃpūjā paraṃ jñānaṃ liṃgapūjā parāt paraṃ |

brahmāṃḍaṃ sakalam devi mama liṃgamayaṃ priye |

ata eva maheśāni liṃgaṃ yas tu prapūjayet |

brahmāṃḍaṃ pūjayet(!) tena satataṃ parameśvari |

idaṃ liṃgārcanaṃ tattvaṃ jñānaṃ jñānāt parāt paraṃ |

saṃpūrṇaṃ parameśāni lakṣottaraśucismite |

etat taṃtraṃ varārohe satataṃ- (fol. 31v10–12)

«Sub-colophon:»

|| ❁ || iti liṃgārcanataṃtre saptadaśaḥ paṭalaḥ || ❁ || (fol. 31r9)

Microfilm Details

Reel No. A 186/3

Date of Filming 31-10-1971

Exposures 34

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 07-05-2008

Bibliography